वेच्छयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
ಸಂಬೋಧನ
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
ದ್ವಿತೀಯಾ
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
ತೃತೀಯಾ
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
ಚತುರ್ಥೀ
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
ಪಂಚಮೀ
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
ಷಷ್ಠೀ
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
ಸಪ್ತಮೀ
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
ಸಂಬೋಧನ
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
ದ್ವಿತೀಯಾ
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
ತೃತೀಯಾ
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
ಚತುರ್ಥೀ
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
ಪಂಚಮೀ
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
ಷಷ್ಠೀ
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
ಸಪ್ತಮೀ
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु


ಇತರರು