वेच्छनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेच्छनीयः
वेच्छनीयौ
वेच्छनीयाः
ಸಂಬೋಧನ
वेच्छनीय
वेच्छनीयौ
वेच्छनीयाः
ದ್ವಿತೀಯಾ
वेच्छनीयम्
वेच्छनीयौ
वेच्छनीयान्
ತೃತೀಯಾ
वेच्छनीयेन
वेच्छनीयाभ्याम्
वेच्छनीयैः
ಚತುರ್ಥೀ
वेच्छनीयाय
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
ಪಂಚಮೀ
वेच्छनीयात् / वेच्छनीयाद्
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
ಷಷ್ಠೀ
वेच्छनीयस्य
वेच्छनीययोः
वेच्छनीयानाम्
ಸಪ್ತಮೀ
वेच्छनीये
वेच्छनीययोः
वेच्छनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेच्छनीयः
वेच्छनीयौ
वेच्छनीयाः
ಸಂಬೋಧನ
वेच्छनीय
वेच्छनीयौ
वेच्छनीयाः
ದ್ವಿತೀಯಾ
वेच्छनीयम्
वेच्छनीयौ
वेच्छनीयान्
ತೃತೀಯಾ
वेच्छनीयेन
वेच्छनीयाभ्याम्
वेच्छनीयैः
ಚತುರ್ಥೀ
वेच्छनीयाय
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
ಪಂಚಮೀ
वेच्छनीयात् / वेच्छनीयाद्
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
ಷಷ್ಠೀ
वेच्छनीयस्य
वेच्छनीययोः
वेच्छनीयानाम्
ಸಪ್ತಮೀ
वेच्छनीये
वेच्छनीययोः
वेच्छनीयेषु
ಇತರರು