वेचनीय ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेचनीयः
वेचनीयौ
वेचनीयाः
ସମ୍ବୋଧନ
वेचनीय
वेचनीयौ
वेचनीयाः
ଦ୍ୱିତୀୟା
वेचनीयम्
वेचनीयौ
वेचनीयान्
ତୃତୀୟା
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
ଚତୁର୍ଥୀ
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
ପଞ୍ଚମୀ
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
ଷଷ୍ଠୀ
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
ସପ୍ତମୀ
वेचनीये
वेचनीययोः
वेचनीयेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेचनीयः
वेचनीयौ
वेचनीयाः
ସମ୍ବୋଧନ
वेचनीय
वेचनीयौ
वेचनीयाः
ଦ୍ୱିତୀୟା
वेचनीयम्
वेचनीयौ
वेचनीयान्
ତୃତୀୟା
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
ଚତୁର୍ଥୀ
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
ପଞ୍ଚମୀ
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
ଷଷ୍ଠୀ
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
ସପ୍ତମୀ
वेचनीये
वेचनीययोः
वेचनीयेषु
ଅନ୍ୟ