वेचक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेचकः
वेचकौ
वेचकाः
ସମ୍ବୋଧନ
वेचक
वेचकौ
वेचकाः
ଦ୍ୱିତୀୟା
वेचकम्
वेचकौ
वेचकान्
ତୃତୀୟା
वेचकेन
वेचकाभ्याम्
वेचकैः
ଚତୁର୍ଥୀ
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
ପଞ୍ଚମୀ
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
ଷଷ୍ଠୀ
वेचकस्य
वेचकयोः
वेचकानाम्
ସପ୍ତମୀ
वेचके
वेचकयोः
वेचकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेचकः
वेचकौ
वेचकाः
ସମ୍ବୋଧନ
वेचक
वेचकौ
वेचकाः
ଦ୍ୱିତୀୟା
वेचकम्
वेचकौ
वेचकान्
ତୃତୀୟା
वेचकेन
वेचकाभ्याम्
वेचकैः
ଚତୁର୍ଥୀ
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
ପଞ୍ଚମୀ
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
ଷଷ୍ଠୀ
वेचकस्य
वेचकयोः
वेचकानाम्
ସପ୍ତମୀ
वेचके
वेचकयोः
वेचकेषु


ଅନ୍ୟ