वेग्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेग्यः
वेग्यौ
वेग्याः
ସମ୍ବୋଧନ
वेग्य
वेग्यौ
वेग्याः
ଦ୍ୱିତୀୟା
वेग्यम्
वेग्यौ
वेग्यान्
ତୃତୀୟା
वेग्येन
वेग्याभ्याम्
वेग्यैः
ଚତୁର୍ଥୀ
वेग्याय
वेग्याभ्याम्
वेग्येभ्यः
ପଞ୍ଚମୀ
वेग्यात् / वेग्याद्
वेग्याभ्याम्
वेग्येभ्यः
ଷଷ୍ଠୀ
वेग्यस्य
वेग्ययोः
वेग्यानाम्
ସପ୍ତମୀ
वेग्ये
वेग्ययोः
वेग्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेग्यः
वेग्यौ
वेग्याः
ସମ୍ବୋଧନ
वेग्य
वेग्यौ
वेग्याः
ଦ୍ୱିତୀୟା
वेग्यम्
वेग्यौ
वेग्यान्
ତୃତୀୟା
वेग्येन
वेग्याभ्याम्
वेग्यैः
ଚତୁର୍ଥୀ
वेग्याय
वेग्याभ्याम्
वेग्येभ्यः
ପଞ୍ଚମୀ
वेग्यात् / वेग्याद्
वेग्याभ्याम्
वेग्येभ्यः
ଷଷ୍ଠୀ
वेग्यस्य
वेग्ययोः
वेग्यानाम्
ସପ୍ତମୀ
वेग्ये
वेग्ययोः
वेग्येषु
ଅନ୍ୟ