वेक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेकः
वेकौ
वेकाः
संबोधन
वेक
वेकौ
वेकाः
द्वितीया
वेकम्
वेकौ
वेकान्
तृतीया
वेकेन
वेकाभ्याम्
वेकैः
चतुर्थी
वेकाय
वेकाभ्याम्
वेकेभ्यः
पंचमी
वेकात् / वेकाद्
वेकाभ्याम्
वेकेभ्यः
षष्ठी
वेकस्य
वेकयोः
वेकानाम्
सप्तमी
वेके
वेकयोः
वेकेषु
एक
द्वि
अनेक
प्रथमा
वेकः
वेकौ
वेकाः
सम्बोधन
वेक
वेकौ
वेकाः
द्वितीया
वेकम्
वेकौ
वेकान्
तृतीया
वेकेन
वेकाभ्याम्
वेकैः
चतुर्थी
वेकाय
वेकाभ्याम्
वेकेभ्यः
पञ्चमी
वेकात् / वेकाद्
वेकाभ्याम्
वेकेभ्यः
षष्ठी
वेकस्य
वेकयोः
वेकानाम्
सप्तमी
वेके
वेकयोः
वेकेषु