वेक्तव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेक्तव्यः
वेक्तव्यौ
वेक्तव्याः
ಸಂಬೋಧನ
वेक्तव्य
वेक्तव्यौ
वेक्तव्याः
ದ್ವಿತೀಯಾ
वेक्तव्यम्
वेक्तव्यौ
वेक्तव्यान्
ತೃತೀಯಾ
वेक्तव्येन
वेक्तव्याभ्याम्
वेक्तव्यैः
ಚತುರ್ಥೀ
वेक्तव्याय
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
ಪಂಚಮೀ
वेक्तव्यात् / वेक्तव्याद्
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
ಷಷ್ಠೀ
वेक्तव्यस्य
वेक्तव्ययोः
वेक्तव्यानाम्
ಸಪ್ತಮೀ
वेक्तव्ये
वेक्तव्ययोः
वेक्तव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेक्तव्यः
वेक्तव्यौ
वेक्तव्याः
ಸಂಬೋಧನ
वेक्तव्य
वेक्तव्यौ
वेक्तव्याः
ದ್ವಿತೀಯಾ
वेक्तव्यम्
वेक्तव्यौ
वेक्तव्यान्
ತೃತೀಯಾ
वेक्तव्येन
वेक्तव्याभ्याम्
वेक्तव्यैः
ಚತುರ್ಥೀ
वेक्तव्याय
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
ಪಂಚಮೀ
वेक्तव्यात् / वेक्तव्याद्
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
ಷಷ್ಠೀ
वेक्तव्यस्य
वेक्तव्ययोः
वेक्तव्यानाम्
ಸಪ್ತಮೀ
वेक्तव्ये
वेक्तव्ययोः
वेक्तव्येषु


ಇತರರು