वृषगण ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वृषगणः
वृषगणौ
वृषगणाः
ಸಂಬೋಧನ
वृषगण
वृषगणौ
वृषगणाः
ದ್ವಿತೀಯಾ
वृषगणम्
वृषगणौ
वृषगणान्
ತೃತೀಯಾ
वृषगणेन
वृषगणाभ्याम्
वृषगणैः
ಚತುರ್ಥೀ
वृषगणाय
वृषगणाभ्याम्
वृषगणेभ्यः
ಪಂಚಮೀ
वृषगणात् / वृषगणाद्
वृषगणाभ्याम्
वृषगणेभ्यः
ಷಷ್ಠೀ
वृषगणस्य
वृषगणयोः
वृषगणानाम्
ಸಪ್ತಮೀ
वृषगणे
वृषगणयोः
वृषगणेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वृषगणः
वृषगणौ
वृषगणाः
ಸಂಬೋಧನ
वृषगण
वृषगणौ
वृषगणाः
ದ್ವಿತೀಯಾ
वृषगणम्
वृषगणौ
वृषगणान्
ತೃತೀಯಾ
वृषगणेन
वृषगणाभ्याम्
वृषगणैः
ಚತುರ್ಥೀ
वृषगणाय
वृषगणाभ्याम्
वृषगणेभ्यः
ಪಂಚಮೀ
वृषगणात् / वृषगणाद्
वृषगणाभ्याम्
वृषगणेभ्यः
ಷಷ್ಠೀ
वृषगणस्य
वृषगणयोः
वृषगणानाम्
ಸಪ್ತಮೀ
वृषगणे
वृषगणयोः
वृषगणेषु