विषादन ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विषादनः
विषादनौ
विषादनाः
ಸಂಬೋಧನ
विषादन
विषादनौ
विषादनाः
ದ್ವಿತೀಯಾ
विषादनम्
विषादनौ
विषादनान्
ತೃತೀಯಾ
विषादनेन
विषादनाभ्याम्
विषादनैः
ಚತುರ್ಥೀ
विषादनाय
विषादनाभ्याम्
विषादनेभ्यः
ಪಂಚಮೀ
विषादनात् / विषादनाद्
विषादनाभ्याम्
विषादनेभ्यः
ಷಷ್ಠೀ
विषादनस्य
विषादनयोः
विषादनानाम्
ಸಪ್ತಮೀ
विषादने
विषादनयोः
विषादनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विषादनः
विषादनौ
विषादनाः
ಸಂಬೋಧನ
विषादन
विषादनौ
विषादनाः
ದ್ವಿತೀಯಾ
विषादनम्
विषादनौ
विषादनान्
ತೃತೀಯಾ
विषादनेन
विषादनाभ्याम्
विषादनैः
ಚತುರ್ಥೀ
विषादनाय
विषादनाभ्याम्
विषादनेभ्यः
ಪಂಚಮೀ
विषादनात् / विषादनाद्
विषादनाभ्याम्
विषादनेभ्यः
ಷಷ್ಠೀ
विषादनस्य
विषादनयोः
विषादनानाम्
ಸಪ್ತಮೀ
विषादने
विषादनयोः
विषादनेषु


ಇತರರು