विषद ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
विषदः
विषदौ
विषदाः
ସମ୍ବୋଧନ
विषद
विषदौ
विषदाः
ଦ୍ୱିତୀୟା
विषदम्
विषदौ
विषदान्
ତୃତୀୟା
विषदेन
विषदाभ्याम्
विषदैः
ଚତୁର୍ଥୀ
विषदाय
विषदाभ्याम्
विषदेभ्यः
ପଞ୍ଚମୀ
विषदात् / विषदाद्
विषदाभ्याम्
विषदेभ्यः
ଷଷ୍ଠୀ
विषदस्य
विषदयोः
विषदानाम्
ସପ୍ତମୀ
विषदे
विषदयोः
विषदेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
विषदः
विषदौ
विषदाः
ସମ୍ବୋଧନ
विषद
विषदौ
विषदाः
ଦ୍ୱିତୀୟା
विषदम्
विषदौ
विषदान्
ତୃତୀୟା
विषदेन
विषदाभ्याम्
विषदैः
ଚତୁର୍ଥୀ
विषदाय
विषदाभ्याम्
विषदेभ्यः
ପଞ୍ଚମୀ
विषदात् / विषदाद्
विषदाभ्याम्
विषदेभ्यः
ଷଷ୍ଠୀ
विषदस्य
विषदयोः
विषदानाम्
ସପ୍ତମୀ
विषदे
विषदयोः
विषदेषु


ଅନ୍ୟ