विविध ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
विविधः
विविधौ
विविधाः
ସମ୍ବୋଧନ
विविध
विविधौ
विविधाः
ଦ୍ୱିତୀୟା
विविधम्
विविधौ
विविधान्
ତୃତୀୟା
विविधेन
विविधाभ्याम्
विविधैः
ଚତୁର୍ଥୀ
विविधाय
विविधाभ्याम्
विविधेभ्यः
ପଞ୍ଚମୀ
विविधात् / विविधाद्
विविधाभ्याम्
विविधेभ्यः
ଷଷ୍ଠୀ
विविधस्य
विविधयोः
विविधानाम्
ସପ୍ତମୀ
विविधे
विविधयोः
विविधेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
विविधः
विविधौ
विविधाः
ସମ୍ବୋଧନ
विविध
विविधौ
विविधाः
ଦ୍ୱିତୀୟା
विविधम्
विविधौ
विविधान्
ତୃତୀୟା
विविधेन
विविधाभ्याम्
विविधैः
ଚତୁର୍ଥୀ
विविधाय
विविधाभ्याम्
विविधेभ्यः
ପଞ୍ଚମୀ
विविधात् / विविधाद्
विविधाभ्याम्
विविधेभ्यः
ଷଷ୍ଠୀ
विविधस्य
विविधयोः
विविधानाम्
ସପ୍ତମୀ
विविधे
विविधयोः
विविधेषु
ଅନ୍ୟ