विन्दमान ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
विन्दमानः
विन्दमानौ
विन्दमानाः
ସମ୍ବୋଧନ
विन्दमान
विन्दमानौ
विन्दमानाः
ଦ୍ୱିତୀୟା
विन्दमानम्
विन्दमानौ
विन्दमानान्
ତୃତୀୟା
विन्दमानेन
विन्दमानाभ्याम्
विन्दमानैः
ଚତୁର୍ଥୀ
विन्दमानाय
विन्दमानाभ्याम्
विन्दमानेभ्यः
ପଞ୍ଚମୀ
विन्दमानात् / विन्दमानाद्
विन्दमानाभ्याम्
विन्दमानेभ्यः
ଷଷ୍ଠୀ
विन्दमानस्य
विन्दमानयोः
विन्दमानानाम्
ସପ୍ତମୀ
विन्दमाने
विन्दमानयोः
विन्दमानेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
विन्दमानः
विन्दमानौ
विन्दमानाः
ସମ୍ବୋଧନ
विन्दमान
विन्दमानौ
विन्दमानाः
ଦ୍ୱିତୀୟା
विन्दमानम्
विन्दमानौ
विन्दमानान्
ତୃତୀୟା
विन्दमानेन
विन्दमानाभ्याम्
विन्दमानैः
ଚତୁର୍ଥୀ
विन्दमानाय
विन्दमानाभ्याम्
विन्दमानेभ्यः
ପଞ୍ଚମୀ
विन्दमानात् / विन्दमानाद्
विन्दमानाभ्याम्
विन्दमानेभ्यः
ଷଷ୍ଠୀ
विन्दमानस्य
विन्दमानयोः
विन्दमानानाम्
ସପ୍ତମୀ
विन्दमाने
विन्दमानयोः
विन्दमानेषु
ଅନ୍ୟ