वाषक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वाषकः
वाषकौ
वाषकाः
ସମ୍ବୋଧନ
वाषक
वाषकौ
वाषकाः
ଦ୍ୱିତୀୟା
वाषकम्
वाषकौ
वाषकान्
ତୃତୀୟା
वाषकेण
वाषकाभ्याम्
वाषकैः
ଚତୁର୍ଥୀ
वाषकाय
वाषकाभ्याम्
वाषकेभ्यः
ପଞ୍ଚମୀ
वाषकात् / वाषकाद्
वाषकाभ्याम्
वाषकेभ्यः
ଷଷ୍ଠୀ
वाषकस्य
वाषकयोः
वाषकाणाम्
ସପ୍ତମୀ
वाषके
वाषकयोः
वाषकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वाषकः
वाषकौ
वाषकाः
ସମ୍ବୋଧନ
वाषक
वाषकौ
वाषकाः
ଦ୍ୱିତୀୟା
वाषकम्
वाषकौ
वाषकान्
ତୃତୀୟା
वाषकेण
वाषकाभ्याम्
वाषकैः
ଚତୁର୍ଥୀ
वाषकाय
वाषकाभ्याम्
वाषकेभ्यः
ପଞ୍ଚମୀ
वाषकात् / वाषकाद्
वाषकाभ्याम्
वाषकेभ्यः
ଷଷ୍ଠୀ
वाषकस्य
वाषकयोः
वाषकाणाम्
ସପ୍ତମୀ
वाषके
वाषकयोः
वाषकेषु


ଅନ୍ୟ