वन्द् + यङ् + सन् + णिच् ଧାତୁ ରୂପ - वदिँ अभिवादनस्तुत्योः - भ्वादिः - କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଲଟ୍ ଲକାର
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
ଲିଟ୍ ଲକାର
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
ଲୁଟ୍ ଲକାର
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
ଲୃଟ୍ ଲକାର
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
ଲୋଟ୍ ଲକାର
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
ଲଙ୍ ଲକାର
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
ବିଧିଲିଙ୍ ଲକାର
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
ଆଶୀର୍ଲିଙ୍ ଲକାର
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
ଲୁଙ୍ ଲକାର
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
ଲୃଙ୍ ଲକାର
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
ଲଟ୍ ଲକାର
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
वावन्द्येष्यते
वावन्द्येष्येते
वावन्द्येष्यन्ते
ମଧ୍ୟମ
वावन्द्येष्यसे
वावन्द्येष्येथे
वावन्द्येष्यध्वे
ଉତ୍ତମ
वावन्द्येष्ये
वावन्द्येष्यावहे
वावन्द्येष्यामहे
ଲିଟ୍ ଲକାର
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
वावन्द्येषयाञ्चक्रे / वावन्द्येषयांचक्रे / वावन्द्येषयाम्बभूवे / वावन्द्येषयांबभूवे / वावन्द्येषयामाहे
वावन्द्येषयाञ्चक्राते / वावन्द्येषयांचक्राते / वावन्द्येषयाम्बभूवाते / वावन्द्येषयांबभूवाते / वावन्द्येषयामासाते
वावन्द्येषयाञ्चक्रिरे / वावन्द्येषयांचक्रिरे / वावन्द्येषयाम्बभूविरे / वावन्द्येषयांबभूविरे / वावन्द्येषयामासिरे
ମଧ୍ୟମ
वावन्द्येषयाञ्चकृषे / वावन्द्येषयांचकृषे / वावन्द्येषयाम्बभूविषे / वावन्द्येषयांबभूविषे / वावन्द्येषयामासिषे
वावन्द्येषयाञ्चक्राथे / वावन्द्येषयांचक्राथे / वावन्द्येषयाम्बभूवाथे / वावन्द्येषयांबभूवाथे / वावन्द्येषयामासाथे
वावन्द्येषयाञ्चकृढ्वे / वावन्द्येषयांचकृढ्वे / वावन्द्येषयाम्बभूविध्वे / वावन्द्येषयांबभूविध्वे / वावन्द्येषयाम्बभूविढ्वे / वावन्द्येषयांबभूविढ्वे / वावन्द्येषयामासिध्वे
ଉତ୍ତମ
वावन्द्येषयाञ्चक्रे / वावन्द्येषयांचक्रे / वावन्द्येषयाम्बभूवे / वावन्द्येषयांबभूवे / वावन्द्येषयामाहे
वावन्द्येषयाञ्चकृवहे / वावन्द्येषयांचकृवहे / वावन्द्येषयाम्बभूविवहे / वावन्द्येषयांबभूविवहे / वावन्द्येषयामासिवहे
वावन्द्येषयाञ्चकृमहे / वावन्द्येषयांचकृमहे / वावन्द्येषयाम्बभूविमहे / वावन्द्येषयांबभूविमहे / वावन्द्येषयामासिमहे
ଲୁଟ୍ ଲକାର
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
वावन्द्येषिता / वावन्द्येषयिता
वावन्द्येषितारौ / वावन्द्येषयितारौ
वावन्द्येषितारः / वावन्द्येषयितारः
ମଧ୍ୟମ
वावन्द्येषितासे / वावन्द्येषयितासे
वावन्द्येषितासाथे / वावन्द्येषयितासाथे
वावन्द्येषिताध्वे / वावन्द्येषयिताध्वे
ଉତ୍ତମ
वावन्द्येषिताहे / वावन्द्येषयिताहे
वावन्द्येषितास्वहे / वावन्द्येषयितास्वहे
वावन्द्येषितास्महे / वावन्द्येषयितास्महे
ଲୃଟ୍ ଲକାର
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
वावन्द्येषिष्यते / वावन्द्येषयिष्यते
वावन्द्येषिष्येते / वावन्द्येषयिष्येते
वावन्द्येषिष्यन्ते / वावन्द्येषयिष्यन्ते
ମଧ୍ୟମ
वावन्द्येषिष्यसे / वावन्द्येषयिष्यसे
वावन्द्येषिष्येथे / वावन्द्येषयिष्येथे
वावन्द्येषिष्यध्वे / वावन्द्येषयिष्यध्वे
ଉତ୍ତମ
वावन्द्येषिष्ये / वावन्द्येषयिष्ये
वावन्द्येषिष्यावहे / वावन्द्येषयिष्यावहे
वावन्द्येषिष्यामहे / वावन्द्येषयिष्यामहे
ଲୋଟ୍ ଲକାର
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
वावन्द्येष्यताम्
वावन्द्येष्येताम्
वावन्द्येष्यन्ताम्
ମଧ୍ୟମ
वावन्द्येष्यस्व
वावन्द्येष्येथाम्
वावन्द्येष्यध्वम्
ଉତ୍ତମ
वावन्द्येष्यै
वावन्द्येष्यावहै
वावन्द्येष्यामहै
ଲଙ୍ ଲକାର
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अवावन्द्येष्यत
अवावन्द्येष्येताम्
अवावन्द्येष्यन्त
ମଧ୍ୟମ
अवावन्द्येष्यथाः
अवावन्द्येष्येथाम्
अवावन्द्येष्यध्वम्
ଉତ୍ତମ
अवावन्द्येष्ये
अवावन्द्येष्यावहि
अवावन्द्येष्यामहि
ବିଧିଲିଙ୍ ଲକାର
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
वावन्द्येष्येत
वावन्द्येष्येयाताम्
वावन्द्येष्येरन्
ମଧ୍ୟମ
वावन्द्येष्येथाः
वावन्द्येष्येयाथाम्
वावन्द्येष्येध्वम्
ଉତ୍ତମ
वावन्द्येष्येय
वावन्द्येष्येवहि
वावन्द्येष्येमहि
ଆଶୀର୍ଲିଙ୍ ଲକାର
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
वावन्द्येषिषीष्ट / वावन्द्येषयिषीष्ट
वावन्द्येषिषीयास्ताम् / वावन्द्येषयिषीयास्ताम्
वावन्द्येषिषीरन् / वावन्द्येषयिषीरन्
ମଧ୍ୟମ
वावन्द्येषिषीष्ठाः / वावन्द्येषयिषीष्ठाः
वावन्द्येषिषीयास्थाम् / वावन्द्येषयिषीयास्थाम्
वावन्द्येषिषीध्वम् / वावन्द्येषयिषीढ्वम् / वावन्द्येषयिषीध्वम्
ଉତ୍ତମ
वावन्द्येषिषीय / वावन्द्येषयिषीय
वावन्द्येषिषीवहि / वावन्द्येषयिषीवहि
वावन्द्येषिषीमहि / वावन्द्येषयिषीमहि
ଲୁଙ୍ ଲକାର
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अवावन्द्येषि
अवावन्द्येषिषाताम् / अवावन्द्येषयिषाताम्
अवावन्द्येषिषत / अवावन्द्येषयिषत
ମଧ୍ୟମ
अवावन्द्येषिष्ठाः / अवावन्द्येषयिष्ठाः
अवावन्द्येषिषाथाम् / अवावन्द्येषयिषाथाम्
अवावन्द्येषिढ्वम् / अवावन्द्येषयिढ्वम् / अवावन्द्येषयिध्वम्
ଉତ୍ତମ
अवावन्द्येषिषि / अवावन्द्येषयिषि
अवावन्द्येषिष्वहि / अवावन्द्येषयिष्वहि
अवावन्द्येषिष्महि / अवावन्द्येषयिष्महि
ଲୃଙ୍ ଲକାର
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अवावन्द्येषिष्यत / अवावन्द्येषयिष्यत
अवावन्द्येषिष्येताम् / अवावन्द्येषयिष्येताम्
अवावन्द्येषिष्यन्त / अवावन्द्येषयिष्यन्त
ମଧ୍ୟମ
अवावन्द्येषिष्यथाः / अवावन्द्येषयिष्यथाः
अवावन्द्येषिष्येथाम् / अवावन्द्येषयिष्येथाम्
अवावन्द्येषिष्यध्वम् / अवावन्द्येषयिष्यध्वम्
ଉତ୍ତମ
अवावन्द्येषिष्ये / अवावन्द्येषयिष्ये
अवावन्द्येषिष्यावहि / अवावन्द्येषयिष्यावहि
अवावन्द्येषिष्यामहि / अवावन्द्येषयिष्यामहि