वट ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वटः
वटौ
वटाः
ಸಂಬೋಧನ
वट
वटौ
वटाः
ದ್ವಿತೀಯಾ
वटम्
वटौ
वटान्
ತೃತೀಯಾ
वटेन
वटाभ्याम्
वटैः
ಚತುರ್ಥೀ
वटाय
वटाभ्याम्
वटेभ्यः
ಪಂಚಮೀ
वटात् / वटाद्
वटाभ्याम्
वटेभ्यः
ಷಷ್ಠೀ
वटस्य
वटयोः
वटानाम्
ಸಪ್ತಮೀ
वटे
वटयोः
वटेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वटः
वटौ
वटाः
ಸಂಬೋಧನ
वट
वटौ
वटाः
ದ್ವಿತೀಯಾ
वटम्
वटौ
वटान्
ತೃತೀಯಾ
वटेन
वटाभ्याम्
वटैः
ಚತುರ್ಥೀ
वटाय
वटाभ्याम्
वटेभ्यः
ಪಂಚಮೀ
वटात् / वटाद्
वटाभ्याम्
वटेभ्यः
ಷಷ್ಠೀ
वटस्य
वटयोः
वटानाम्
ಸಪ್ತಮೀ
वटे
वटयोः
वटेषु


ಇತರರು