वटितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वटितव्यः
वटितव्यौ
वटितव्याः
ସମ୍ବୋଧନ
वटितव्य
वटितव्यौ
वटितव्याः
ଦ୍ୱିତୀୟା
वटितव्यम्
वटितव्यौ
वटितव्यान्
ତୃତୀୟା
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
ଚତୁର୍ଥୀ
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
ପଞ୍ଚମୀ
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
ଷଷ୍ଠୀ
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
ସପ୍ତମୀ
वटितव्ये
वटितव्ययोः
वटितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वटितव्यः
वटितव्यौ
वटितव्याः
ସମ୍ବୋଧନ
वटितव्य
वटितव्यौ
वटितव्याः
ଦ୍ୱିତୀୟା
वटितव्यम्
वटितव्यौ
वटितव्यान्
ତୃତୀୟା
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
ଚତୁର୍ଥୀ
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
ପଞ୍ଚମୀ
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
ଷଷ୍ଠୀ
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
ସପ୍ତମୀ
वटितव्ये
वटितव्ययोः
वटितव्येषु
ଅନ୍ୟ