वटयितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वटयितव्यः
वटयितव्यौ
वटयितव्याः
ସମ୍ବୋଧନ
वटयितव्य
वटयितव्यौ
वटयितव्याः
ଦ୍ୱିତୀୟା
वटयितव्यम्
वटयितव्यौ
वटयितव्यान्
ତୃତୀୟା
वटयितव्येन
वटयितव्याभ्याम्
वटयितव्यैः
ଚତୁର୍ଥୀ
वटयितव्याय
वटयितव्याभ्याम्
वटयितव्येभ्यः
ପଞ୍ଚମୀ
वटयितव्यात् / वटयितव्याद्
वटयितव्याभ्याम्
वटयितव्येभ्यः
ଷଷ୍ଠୀ
वटयितव्यस्य
वटयितव्ययोः
वटयितव्यानाम्
ସପ୍ତମୀ
वटयितव्ये
वटयितव्ययोः
वटयितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वटयितव्यः
वटयितव्यौ
वटयितव्याः
ସମ୍ବୋଧନ
वटयितव्य
वटयितव्यौ
वटयितव्याः
ଦ୍ୱିତୀୟା
वटयितव्यम्
वटयितव्यौ
वटयितव्यान्
ତୃତୀୟା
वटयितव्येन
वटयितव्याभ्याम्
वटयितव्यैः
ଚତୁର୍ଥୀ
वटयितव्याय
वटयितव्याभ्याम्
वटयितव्येभ्यः
ପଞ୍ଚମୀ
वटयितव्यात् / वटयितव्याद्
वटयितव्याभ्याम्
वटयितव्येभ्यः
ଷଷ୍ଠୀ
वटयितव्यस्य
वटयितव्ययोः
वटयितव्यानाम्
ସପ୍ତମୀ
वटयितव्ये
वटयितव्ययोः
वटयितव्येषु
ଅନ୍ୟ