राजमान विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
राजमानः
राजमानौ
राजमानाः
संबोधन
राजमान
राजमानौ
राजमानाः
द्वितीया
राजमानम्
राजमानौ
राजमानान्
तृतीया
राजमानेन
राजमानाभ्याम्
राजमानैः
चतुर्थी
राजमानाय
राजमानाभ्याम्
राजमानेभ्यः
पंचमी
राजमानात् / राजमानाद्
राजमानाभ्याम्
राजमानेभ्यः
षष्ठी
राजमानस्य
राजमानयोः
राजमानानाम्
सप्तमी
राजमाने
राजमानयोः
राजमानेषु
 
एक
द्वि
अनेक
प्रथमा
राजमानः
राजमानौ
राजमानाः
सम्बोधन
राजमान
राजमानौ
राजमानाः
द्वितीया
राजमानम्
राजमानौ
राजमानान्
तृतीया
राजमानेन
राजमानाभ्याम्
राजमानैः
चतुर्थी
राजमानाय
राजमानाभ्याम्
राजमानेभ्यः
पञ्चमी
राजमानात् / राजमानाद्
राजमानाभ्याम्
राजमानेभ्यः
षष्ठी
राजमानस्य
राजमानयोः
राजमानानाम्
सप्तमी
राजमाने
राजमानयोः
राजमानेषु


इतर