राचक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
राचकः
राचकौ
राचकाः
ସମ୍ବୋଧନ
राचक
राचकौ
राचकाः
ଦ୍ୱିତୀୟା
राचकम्
राचकौ
राचकान्
ତୃତୀୟା
राचकेन
राचकाभ्याम्
राचकैः
ଚତୁର୍ଥୀ
राचकाय
राचकाभ्याम्
राचकेभ्यः
ପଞ୍ଚମୀ
राचकात् / राचकाद्
राचकाभ्याम्
राचकेभ्यः
ଷଷ୍ଠୀ
राचकस्य
राचकयोः
राचकानाम्
ସପ୍ତମୀ
राचके
राचकयोः
राचकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
राचकः
राचकौ
राचकाः
ସମ୍ବୋଧନ
राचक
राचकौ
राचकाः
ଦ୍ୱିତୀୟା
राचकम्
राचकौ
राचकान्
ତୃତୀୟା
राचकेन
राचकाभ्याम्
राचकैः
ଚତୁର୍ଥୀ
राचकाय
राचकाभ्याम्
राचकेभ्यः
ପଞ୍ଚମୀ
राचकात् / राचकाद्
राचकाभ्याम्
राचकेभ्यः
ଷଷ୍ଠୀ
राचकस्य
राचकयोः
राचकानाम्
ସପ୍ତମୀ
राचके
राचकयोः
राचकेषु


ଅନ୍ୟ