राघक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
राघकः
राघकौ
राघकाः
ସମ୍ବୋଧନ
राघक
राघकौ
राघकाः
ଦ୍ୱିତୀୟା
राघकम्
राघकौ
राघकान्
ତୃତୀୟା
राघकेण
राघकाभ्याम्
राघकैः
ଚତୁର୍ଥୀ
राघकाय
राघकाभ्याम्
राघकेभ्यः
ପଞ୍ଚମୀ
राघकात् / राघकाद्
राघकाभ्याम्
राघकेभ्यः
ଷଷ୍ଠୀ
राघकस्य
राघकयोः
राघकाणाम्
ସପ୍ତମୀ
राघके
राघकयोः
राघकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
राघकः
राघकौ
राघकाः
ସମ୍ବୋଧନ
राघक
राघकौ
राघकाः
ଦ୍ୱିତୀୟା
राघकम्
राघकौ
राघकान्
ତୃତୀୟା
राघकेण
राघकाभ्याम्
राघकैः
ଚତୁର୍ଥୀ
राघकाय
राघकाभ्याम्
राघकेभ्यः
ପଞ୍ଚମୀ
राघकात् / राघकाद्
राघकाभ्याम्
राघकेभ्यः
ଷଷ୍ଠୀ
राघकस्य
राघकयोः
राघकाणाम्
ସପ୍ତମୀ
राघके
राघकयोः
राघकेषु
ଅନ୍ୟ