राकयितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
राकयितव्यः
राकयितव्यौ
राकयितव्याः
ସମ୍ବୋଧନ
राकयितव्य
राकयितव्यौ
राकयितव्याः
ଦ୍ୱିତୀୟା
राकयितव्यम्
राकयितव्यौ
राकयितव्यान्
ତୃତୀୟା
राकयितव्येन
राकयितव्याभ्याम्
राकयितव्यैः
ଚତୁର୍ଥୀ
राकयितव्याय
राकयितव्याभ्याम्
राकयितव्येभ्यः
ପଞ୍ଚମୀ
राकयितव्यात् / राकयितव्याद्
राकयितव्याभ्याम्
राकयितव्येभ्यः
ଷଷ୍ଠୀ
राकयितव्यस्य
राकयितव्ययोः
राकयितव्यानाम्
ସପ୍ତମୀ
राकयितव्ये
राकयितव्ययोः
राकयितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
राकयितव्यः
राकयितव्यौ
राकयितव्याः
ସମ୍ବୋଧନ
राकयितव्य
राकयितव्यौ
राकयितव्याः
ଦ୍ୱିତୀୟା
राकयितव्यम्
राकयितव्यौ
राकयितव्यान्
ତୃତୀୟା
राकयितव्येन
राकयितव्याभ्याम्
राकयितव्यैः
ଚତୁର୍ଥୀ
राकयितव्याय
राकयितव्याभ्याम्
राकयितव्येभ्यः
ପଞ୍ଚମୀ
राकयितव्यात् / राकयितव्याद्
राकयितव्याभ्याम्
राकयितव्येभ्यः
ଷଷ୍ଠୀ
राकयितव्यस्य
राकयितव्ययोः
राकयितव्यानाम्
ସପ୍ତମୀ
राकयितव्ये
राकयितव्ययोः
राकयितव्येषु
ଅନ୍ୟ