रञ्जक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रञ्जकः
रञ्जकौ
रञ्जकाः
ସମ୍ବୋଧନ
रञ्जक
रञ्जकौ
रञ्जकाः
ଦ୍ୱିତୀୟା
रञ्जकम्
रञ्जकौ
रञ्जकान्
ତୃତୀୟା
रञ्जकेन
रञ्जकाभ्याम्
रञ्जकैः
ଚତୁର୍ଥୀ
रञ्जकाय
रञ्जकाभ्याम्
रञ्जकेभ्यः
ପଞ୍ଚମୀ
रञ्जकात् / रञ्जकाद्
रञ्जकाभ्याम्
रञ्जकेभ्यः
ଷଷ୍ଠୀ
रञ्जकस्य
रञ्जकयोः
रञ्जकानाम्
ସପ୍ତମୀ
रञ्जके
रञ्जकयोः
रञ्जकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रञ्जकः
रञ्जकौ
रञ्जकाः
ସମ୍ବୋଧନ
रञ्जक
रञ्जकौ
रञ्जकाः
ଦ୍ୱିତୀୟା
रञ्जकम्
रञ्जकौ
रञ्जकान्
ତୃତୀୟା
रञ्जकेन
रञ्जकाभ्याम्
रञ्जकैः
ଚତୁର୍ଥୀ
रञ्जकाय
रञ्जकाभ्याम्
रञ्जकेभ्यः
ପଞ୍ଚମୀ
रञ्जकात् / रञ्जकाद्
रञ्जकाभ्याम्
रञ्जकेभ्यः
ଷଷ୍ଠୀ
रञ्जकस्य
रञ्जकयोः
रञ्जकानाम्
ସପ୍ତମୀ
रञ्जके
रञ्जकयोः
रञ्जकेषु


ଅନ୍ୟ