मुख विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मुखः
मुखौ
मुखाः
संबोधन
मुख
मुखौ
मुखाः
द्वितीया
मुखम्
मुखौ
मुखान्
तृतीया
मुखेन
मुखाभ्याम्
मुखैः
चतुर्थी
मुखाय
मुखाभ्याम्
मुखेभ्यः
पंचमी
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
षष्ठी
मुखस्य
मुखयोः
मुखानाम्
सप्तमी
मुखे
मुखयोः
मुखेषु
 
एक
द्वि
अनेक
प्रथमा
मुखः
मुखौ
मुखाः
सम्बोधन
मुख
मुखौ
मुखाः
द्वितीया
मुखम्
मुखौ
मुखान्
तृतीया
मुखेन
मुखाभ्याम्
मुखैः
चतुर्थी
मुखाय
मुखाभ्याम्
मुखेभ्यः
पञ्चमी
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
षष्ठी
मुखस्य
मुखयोः
मुखानाम्
सप्तमी
मुखे
मुखयोः
मुखेषु


इतर