Declension of माननीय
(Masculine)
Singular
Dual
Plural
Nominative
माननीयः
माननीयौ
माननीयाः
Vocative
माननीय
माननीयौ
माननीयाः
Accusative
माननीयम्
माननीयौ
माननीयान्
Instrumental
माननीयेन
माननीयाभ्याम्
माननीयैः
Dative
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
Ablative
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
Genitive
माननीयस्य
माननीययोः
माननीयानाम्
Locative
माननीये
माननीययोः
माननीयेषु
Sing.
Dual
Plu.
Nomin.
माननीयः
माननीयौ
माननीयाः
Vocative
माननीय
माननीयौ
माननीयाः
Accus.
माननीयम्
माननीयौ
माननीयान्
Instrum.
माननीयेन
माननीयाभ्याम्
माननीयैः
Dative
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
Ablative
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
Genitive
माननीयस्य
माननीययोः
माननीयानाम्
Locative
माननीये
माननीययोः
माननीयेषु
Others