Declension of माननीय
(Neuter)
Singular
Dual
Plural
Nominative
माननीयम्
माननीये
माननीयानि
Vocative
माननीय
माननीये
माननीयानि
Accusative
माननीयम्
माननीये
माननीयानि
Instrumental
माननीयेन
माननीयाभ्याम्
माननीयैः
Dative
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
Ablative
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
Genitive
माननीयस्य
माननीययोः
माननीयानाम्
Locative
माननीये
माननीययोः
माननीयेषु
Sing.
Dual
Plu.
Nomin.
माननीयम्
माननीये
माननीयानि
Vocative
माननीय
माननीये
माननीयानि
Accus.
माननीयम्
माननीये
माननीयानि
Instrum.
माननीयेन
माननीयाभ्याम्
माननीयैः
Dative
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
Ablative
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
Genitive
माननीयस्य
माननीययोः
माननीयानाम्
Locative
माननीये
माननीययोः
माननीयेषु
Others