Declension of माननीया
(Feminine)
Singular
Dual
Plural
Nominative
माननीया
माननीये
माननीयाः
Vocative
माननीये
माननीये
माननीयाः
Accusative
माननीयाम्
माननीये
माननीयाः
Instrumental
माननीयया
माननीयाभ्याम्
माननीयाभिः
Dative
माननीयायै
माननीयाभ्याम्
माननीयाभ्यः
Ablative
माननीयायाः
माननीयाभ्याम्
माननीयाभ्यः
Genitive
माननीयायाः
माननीययोः
माननीयानाम्
Locative
माननीयायाम्
माननीययोः
माननीयासु
Sing.
Dual
Plu.
Nomin.
माननीया
माननीये
माननीयाः
Vocative
माननीये
माननीये
माननीयाः
Accus.
माननीयाम्
माननीये
माननीयाः
Instrum.
माननीयया
माननीयाभ्याम्
माननीयाभिः
Dative
माननीयायै
माननीयाभ्याम्
माननीयाभ्यः
Ablative
माननीयायाः
माननीयाभ्याम्
माननीयाभ्यः
Genitive
माननीयायाः
माननीययोः
माननीयानाम्
Locative
माननीयायाम्
माननीययोः
माननीयासु
Others