भारती ଶବ୍ଦ ରୂପ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
भारती
भारत्यौ
भारत्यः
ସମ୍ବୋଧନ
भारति
भारत्यौ
भारत्यः
ଦ୍ୱିତୀୟା
भारतीम्
भारत्यौ
भारतीः
ତୃତୀୟା
भारत्या
भारतीभ्याम्
भारतीभिः
ଚତୁର୍ଥୀ
भारत्यै
भारतीभ्याम्
भारतीभ्यः
ପଞ୍ଚମୀ
भारत्याः
भारतीभ्याम्
भारतीभ्यः
ଷଷ୍ଠୀ
भारत्याः
भारत्योः
भारतीनाम्
ସପ୍ତମୀ
भारत्याम्
भारत्योः
भारतीषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
भारती
भारत्यौ
भारत्यः
ସମ୍ବୋଧନ
भारति
भारत्यौ
भारत्यः
ଦ୍ୱିତୀୟା
भारतीम्
भारत्यौ
भारतीः
ତୃତୀୟା
भारत्या
भारतीभ्याम्
भारतीभिः
ଚତୁର୍ଥୀ
भारत्यै
भारतीभ्याम्
भारतीभ्यः
ପଞ୍ଚମୀ
भारत्याः
भारतीभ्याम्
भारतीभ्यः
ଷଷ୍ଠୀ
भारत्याः
भारत्योः
भारतीनाम्
ସପ୍ତମୀ
भारत्याम्
भारत्योः
भारतीषु
ଅନ୍ୟ