बिडाल ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बिडालः
बिडालौ
बिडालाः
ಸಂಬೋಧನ
बिडाल
बिडालौ
बिडालाः
ದ್ವಿತೀಯಾ
बिडालम्
बिडालौ
बिडालान्
ತೃತೀಯಾ
बिडालेन
बिडालाभ्याम्
बिडालैः
ಚತುರ್ಥೀ
बिडालाय
बिडालाभ्याम्
बिडालेभ्यः
ಪಂಚಮೀ
बिडालात् / बिडालाद्
बिडालाभ्याम्
बिडालेभ्यः
ಷಷ್ಠೀ
बिडालस्य
बिडालयोः
बिडालानाम्
ಸಪ್ತಮೀ
बिडाले
बिडालयोः
बिडालेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बिडालः
बिडालौ
बिडालाः
ಸಂಬೋಧನ
बिडाल
बिडालौ
बिडालाः
ದ್ವಿತೀಯಾ
बिडालम्
बिडालौ
बिडालान्
ತೃತೀಯಾ
बिडालेन
बिडालाभ्याम्
बिडालैः
ಚತುರ್ಥೀ
बिडालाय
बिडालाभ्याम्
बिडालेभ्यः
ಪಂಚಮೀ
बिडालात् / बिडालाद्
बिडालाभ्याम्
बिडालेभ्यः
ಷಷ್ಠೀ
बिडालस्य
बिडालयोः
बिडालानाम्
ಸಪ್ತಮೀ
बिडाले
बिडालयोः
बिडालेषु
ಇತರರು