प्रारम्भितवत् विभक्तीरूपे

(नपुंसकलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
प्रारम्भितवत् / प्रारम्भितवद्
प्रारम्भितवती
प्रारम्भितवन्ति
संबोधन
प्रारम्भितवत् / प्रारम्भितवद्
प्रारम्भितवती
प्रारम्भितवन्ति
द्वितीया
प्रारम्भितवत् / प्रारम्भितवद्
प्रारम्भितवती
प्रारम्भितवन्ति
तृतीया
प्रारम्भितवता
प्रारम्भितवद्भ्याम्
प्रारम्भितवद्भिः
चतुर्थी
प्रारम्भितवते
प्रारम्भितवद्भ्याम्
प्रारम्भितवद्भ्यः
पंचमी
प्रारम्भितवतः
प्रारम्भितवद्भ्याम्
प्रारम्भितवद्भ्यः
षष्ठी
प्रारम्भितवतः
प्रारम्भितवतोः
प्रारम्भितवताम्
सप्तमी
प्रारम्भितवति
प्रारम्भितवतोः
प्रारम्भितवत्सु
 
एक
द्वि
अनेक
प्रथमा
प्रारम्भितवत् / प्रारम्भितवद्
प्रारम्भितवती
प्रारम्भितवन्ति
सम्बोधन
प्रारम्भितवत् / प्रारम्भितवद्
प्रारम्भितवती
प्रारम्भितवन्ति
द्वितीया
प्रारम्भितवत् / प्रारम्भितवद्
प्रारम्भितवती
प्रारम्भितवन्ति
तृतीया
प्रारम्भितवता
प्रारम्भितवद्भ्याम्
प्रारम्भितवद्भिः
चतुर्थी
प्रारम्भितवते
प्रारम्भितवद्भ्याम्
प्रारम्भितवद्भ्यः
पञ्चमी
प्रारम्भितवतः
प्रारम्भितवद्भ्याम्
प्रारम्भितवद्भ्यः
षष्ठी
प्रारम्भितवतः
प्रारम्भितवतोः
प्रारम्भितवताम्
सप्तमी
प्रारम्भितवति
प्रारम्भितवतोः
प्रारम्भितवत्सु


इतर