प्रभाव ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रभावः
प्रभावौ
प्रभावाः
ಸಂಬೋಧನ
प्रभाव
प्रभावौ
प्रभावाः
ದ್ವಿತೀಯಾ
प्रभावम्
प्रभावौ
प्रभावान्
ತೃತೀಯಾ
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
ಚತುರ್ಥೀ
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
ಪಂಚಮೀ
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
ಷಷ್ಠೀ
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
ಸಪ್ತಮೀ
प्रभावे
प्रभावयोः
प्रभावेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रभावः
प्रभावौ
प्रभावाः
ಸಂಬೋಧನ
प्रभाव
प्रभावौ
प्रभावाः
ದ್ವಿತೀಯಾ
प्रभावम्
प्रभावौ
प्रभावान्
ತೃತೀಯಾ
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
ಚತುರ್ಥೀ
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
ಪಂಚಮೀ
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
ಷಷ್ಠೀ
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
ಸಪ್ತಮೀ
प्रभावे
प्रभावयोः
प्रभावेषु