पिन्वितवत् विभक्तीरूपे

(नपुंसकलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पिन्वितवत् / पिन्वितवद्
पिन्वितवती
पिन्वितवन्ति
संबोधन
पिन्वितवत् / पिन्वितवद्
पिन्वितवती
पिन्वितवन्ति
द्वितीया
पिन्वितवत् / पिन्वितवद्
पिन्वितवती
पिन्वितवन्ति
तृतीया
पिन्वितवता
पिन्वितवद्भ्याम्
पिन्वितवद्भिः
चतुर्थी
पिन्वितवते
पिन्वितवद्भ्याम्
पिन्वितवद्भ्यः
पंचमी
पिन्वितवतः
पिन्वितवद्भ्याम्
पिन्वितवद्भ्यः
षष्ठी
पिन्वितवतः
पिन्वितवतोः
पिन्वितवताम्
सप्तमी
पिन्वितवति
पिन्वितवतोः
पिन्वितवत्सु
 
एक
द्वि
अनेक
प्रथमा
पिन्वितवत् / पिन्वितवद्
पिन्वितवती
पिन्वितवन्ति
सम्बोधन
पिन्वितवत् / पिन्वितवद्
पिन्वितवती
पिन्वितवन्ति
द्वितीया
पिन्वितवत् / पिन्वितवद्
पिन्वितवती
पिन्वितवन्ति
तृतीया
पिन्वितवता
पिन्वितवद्भ्याम्
पिन्वितवद्भिः
चतुर्थी
पिन्वितवते
पिन्वितवद्भ्याम्
पिन्वितवद्भ्यः
पञ्चमी
पिन्वितवतः
पिन्वितवद्भ्याम्
पिन्वितवद्भ्यः
षष्ठी
पिन्वितवतः
पिन्वितवतोः
पिन्वितवताम्
सप्तमी
पिन्वितवति
पिन्वितवतोः
पिन्वितवत्सु


इतर