पिण्डितवत् विभक्तीरूपे

(नपुंसकलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
संबोधन
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
द्वितीया
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
तृतीया
पिण्डितवता
पिण्डितवद्भ्याम्
पिण्डितवद्भिः
चतुर्थी
पिण्डितवते
पिण्डितवद्भ्याम्
पिण्डितवद्भ्यः
पंचमी
पिण्डितवतः
पिण्डितवद्भ्याम्
पिण्डितवद्भ्यः
षष्ठी
पिण्डितवतः
पिण्डितवतोः
पिण्डितवताम्
सप्तमी
पिण्डितवति
पिण्डितवतोः
पिण्डितवत्सु
 
एक
द्वि
अनेक
प्रथमा
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
सम्बोधन
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
द्वितीया
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
तृतीया
पिण्डितवता
पिण्डितवद्भ्याम्
पिण्डितवद्भिः
चतुर्थी
पिण्डितवते
पिण्डितवद्भ्याम्
पिण्डितवद्भ्यः
पञ्चमी
पिण्डितवतः
पिण्डितवद्भ्याम्
पिण्डितवद्भ्यः
षष्ठी
पिण्डितवतः
पिण्डितवतोः
पिण्डितवताम्
सप्तमी
पिण्डितवति
पिण्डितवतोः
पिण्डितवत्सु


इतर