पिंसितवत् ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पिंसितवत् / पिंसितवद्
पिंसितवती
पिंसितवन्ति
ସମ୍ବୋଧନ
पिंसितवत् / पिंसितवद्
पिंसितवती
पिंसितवन्ति
ଦ୍ୱିତୀୟା
पिंसितवत् / पिंसितवद्
पिंसितवती
पिंसितवन्ति
ତୃତୀୟା
पिंसितवता
पिंसितवद्भ्याम्
पिंसितवद्भिः
ଚତୁର୍ଥୀ
पिंसितवते
पिंसितवद्भ्याम्
पिंसितवद्भ्यः
ପଞ୍ଚମୀ
पिंसितवतः
पिंसितवद्भ्याम्
पिंसितवद्भ्यः
ଷଷ୍ଠୀ
पिंसितवतः
पिंसितवतोः
पिंसितवताम्
ସପ୍ତମୀ
पिंसितवति
पिंसितवतोः
पिंसितवत्सु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पिंसितवत् / पिंसितवद्
पिंसितवती
पिंसितवन्ति
ସମ୍ବୋଧନ
पिंसितवत् / पिंसितवद्
पिंसितवती
पिंसितवन्ति
ଦ୍ୱିତୀୟା
पिंसितवत् / पिंसितवद्
पिंसितवती
पिंसितवन्ति
ତୃତୀୟା
पिंसितवता
पिंसितवद्भ्याम्
पिंसितवद्भिः
ଚତୁର୍ଥୀ
पिंसितवते
पिंसितवद्भ्याम्
पिंसितवद्भ्यः
ପଞ୍ଚମୀ
पिंसितवतः
पिंसितवद्भ्याम्
पिंसितवद्भ्यः
ଷଷ୍ଠୀ
पिंसितवतः
पिंसितवतोः
पिंसितवताम्
ସପ୍ତମୀ
पिंसितवति
पिंसितवतोः
पिंसितवत्सु
ଅନ୍ୟ