पाणिन विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पाणिनः
पाणिनौ
पाणिनाः
संबोधन
पाणिन
पाणिनौ
पाणिनाः
द्वितीया
पाणिनम्
पाणिनौ
पाणिनान्
तृतीया
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
चतुर्थी
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
पंचमी
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
षष्ठी
पाणिनस्य
पाणिनयोः
पाणिनानाम्
सप्तमी
पाणिने
पाणिनयोः
पाणिनेषु
एक
द्वि
अनेक
प्रथमा
पाणिनः
पाणिनौ
पाणिनाः
सम्बोधन
पाणिन
पाणिनौ
पाणिनाः
द्वितीया
पाणिनम्
पाणिनौ
पाणिनान्
तृतीया
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
चतुर्थी
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
पञ्चमी
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
षष्ठी
पाणिनस्य
पाणिनयोः
पाणिनानाम्
सप्तमी
पाणिने
पाणिनयोः
पाणिनेषु
इतर