तादृश् विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तादृक् / तादृग्
तादृशौ
तादृशः
संबोधन
तादृक् / तादृग्
तादृशौ
तादृशः
द्वितीया
तादृशम्
तादृशौ
तादृशः
तृतीया
तादृशा
तादृग्भ्याम्
तादृग्भिः
चतुर्थी
तादृशे
तादृग्भ्याम्
तादृग्भ्यः
पंचमी
तादृशः
तादृग्भ्याम्
तादृग्भ्यः
षष्ठी
तादृशः
तादृशोः
तादृशाम्
सप्तमी
तादृशि
तादृशोः
तादृक्षु
एक
द्वि
अनेक
प्रथमा
तादृक् / तादृग्
तादृशौ
तादृशः
सम्बोधन
तादृक् / तादृग्
तादृशौ
तादृशः
द्वितीया
तादृशम्
तादृशौ
तादृशः
तृतीया
तादृशा
तादृग्भ्याम्
तादृग्भिः
चतुर्थी
तादृशे
तादृग्भ्याम्
तादृग्भ्यः
पञ्चमी
तादृशः
तादृग्भ्याम्
तादृग्भ्यः
षष्ठी
तादृशः
तादृशोः
तादृशाम्
सप्तमी
तादृशि
तादृशोः
तादृक्षु
इतर