गायक ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गायकम्
गायके
गायकानि
ସମ୍ବୋଧନ
गायक
गायके
गायकानि
ଦ୍ୱିତୀୟା
गायकम्
गायके
गायकानि
ତୃତୀୟା
गायकेन
गायकाभ्याम्
गायकैः
ଚତୁର୍ଥୀ
गायकाय
गायकाभ्याम्
गायकेभ्यः
ପଞ୍ଚମୀ
गायकात् / गायकाद्
गायकाभ्याम्
गायकेभ्यः
ଷଷ୍ଠୀ
गायकस्य
गायकयोः
गायकानाम्
ସପ୍ତମୀ
गायके
गायकयोः
गायकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गायकम्
गायके
गायकानि
ସମ୍ବୋଧନ
गायक
गायके
गायकानि
ଦ୍ୱିତୀୟା
गायकम्
गायके
गायकानि
ତୃତୀୟା
गायकेन
गायकाभ्याम्
गायकैः
ଚତୁର୍ଥୀ
गायकाय
गायकाभ्याम्
गायकेभ्यः
ପଞ୍ଚମୀ
गायकात् / गायकाद्
गायकाभ्याम्
गायकेभ्यः
ଷଷ୍ଠୀ
गायकस्य
गायकयोः
गायकानाम्
ସପ୍ତମୀ
गायके
गायकयोः
गायकेषु
ଅନ୍ୟ