किसलय ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
किसलयम्
किसलये
किसलयानि
ಸಂಬೋಧನ
किसलय
किसलये
किसलयानि
ದ್ವಿತೀಯಾ
किसलयम्
किसलये
किसलयानि
ತೃತೀಯಾ
किसलयेन
किसलयाभ्याम्
किसलयैः
ಚತುರ್ಥೀ
किसलयाय
किसलयाभ्याम्
किसलयेभ्यः
ಪಂಚಮೀ
किसलयात् / किसलयाद्
किसलयाभ्याम्
किसलयेभ्यः
ಷಷ್ಠೀ
किसलयस्य
किसलययोः
किसलयानाम्
ಸಪ್ತಮೀ
किसलये
किसलययोः
किसलयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
किसलयम्
किसलये
किसलयानि
ಸಂಬೋಧನ
किसलय
किसलये
किसलयानि
ದ್ವಿತೀಯಾ
किसलयम्
किसलये
किसलयानि
ತೃತೀಯಾ
किसलयेन
किसलयाभ्याम्
किसलयैः
ಚತುರ್ಥೀ
किसलयाय
किसलयाभ्याम्
किसलयेभ्यः
ಪಂಚಮೀ
किसलयात् / किसलयाद्
किसलयाभ्याम्
किसलयेभ्यः
ಷಷ್ಠೀ
किसलयस्य
किसलययोः
किसलयानाम्
ಸಪ್ತಮೀ
किसलये
किसलययोः
किसलयेषु
ಇತರರು