Declension of सावधान

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
सावधानम्
सावधाने
सावधानानि
Vocative
सावधान
सावधाने
सावधानानि
Accusative
सावधानम्
सावधाने
सावधानानि
Instrumental
सावधानेन
सावधानाभ्याम्
सावधानैः
Dative
सावधानाय
सावधानाभ्याम्
सावधानेभ्यः
Ablative
सावधानात् / सावधानाद्
सावधानाभ्याम्
सावधानेभ्यः
Genitive
सावधानस्य
सावधानयोः
सावधानानाम्
Locative
सावधाने
सावधानयोः
सावधानेषु
 
Sing.
Dual
Plu.
Nomin.
सावधानम्
सावधाने
सावधानानि
Vocative
सावधान
सावधाने
सावधानानि
Accus.
सावधानम्
सावधाने
सावधानानि
Instrum.
सावधानेन
सावधानाभ्याम्
सावधानैः
Dative
सावधानाय
सावधानाभ्याम्
सावधानेभ्यः
Ablative
सावधानात् / सावधानाद्
सावधानाभ्याम्
सावधानेभ्यः
Genitive
सावधानस्य
सावधानयोः
सावधानानाम्
Locative
सावधाने
सावधानयोः
सावधानेषु


Others