Declension of सावधाना
(Feminine)
Singular
Dual
Plural
Nominative
सावधाना
सावधाने
सावधानाः
Vocative
सावधाने
सावधाने
सावधानाः
Accusative
सावधानाम्
सावधाने
सावधानाः
Instrumental
सावधानया
सावधानाभ्याम्
सावधानाभिः
Dative
सावधानायै
सावधानाभ्याम्
सावधानाभ्यः
Ablative
सावधानायाः
सावधानाभ्याम्
सावधानाभ्यः
Genitive
सावधानायाः
सावधानयोः
सावधानानाम्
Locative
सावधानायाम्
सावधानयोः
सावधानासु
Sing.
Dual
Plu.
Nomin.
सावधाना
सावधाने
सावधानाः
Vocative
सावधाने
सावधाने
सावधानाः
Accus.
सावधानाम्
सावधाने
सावधानाः
Instrum.
सावधानया
सावधानाभ्याम्
सावधानाभिः
Dative
सावधानायै
सावधानाभ्याम्
सावधानाभ्यः
Ablative
सावधानायाः
सावधानाभ्याम्
सावधानाभ्यः
Genitive
सावधानायाः
सावधानयोः
सावधानानाम्
Locative
सावधानायाम्
सावधानयोः
सावधानासु
Others