सानक శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सानकम्
सानके
सानकानि
సంబోధన
सानक
सानके
सानकानि
ద్వితీయా
सानकम्
सानके
सानकानि
తృతీయా
सानकेन
सानकाभ्याम्
सानकैः
చతుర్థీ
सानकाय
सानकाभ्याम्
सानकेभ्यः
పంచమీ
सानकात् / सानकाद्
सानकाभ्याम्
सानकेभ्यः
షష్ఠీ
सानकस्य
सानकयोः
सानकानाम्
సప్తమీ
सानके
सानकयोः
सानकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
सानकम्
सानके
सानकानि
సంబోధన
सानक
सानके
सानकानि
ద్వితీయా
सानकम्
सानके
सानकानि
తృతీయా
सानकेन
सानकाभ्याम्
सानकैः
చతుర్థీ
सानकाय
सानकाभ्याम्
सानकेभ्यः
పంచమీ
सानकात् / सानकाद्
सानकाभ्याम्
सानकेभ्यः
షష్ఠీ
सानकस्य
सानकयोः
सानकानाम्
సప్తమీ
सानके
सानकयोः
सानकेषु
ఇతరులు