सानक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सानकः
सानकौ
सानकाः
సంబోధన
सानक
सानकौ
सानकाः
ద్వితీయా
सानकम्
सानकौ
सानकान्
తృతీయా
सानकेन
सानकाभ्याम्
सानकैः
చతుర్థీ
सानकाय
सानकाभ्याम्
सानकेभ्यः
పంచమీ
सानकात् / सानकाद्
सानकाभ्याम्
सानकेभ्यः
షష్ఠీ
सानकस्य
सानकयोः
सानकानाम्
సప్తమీ
सानके
सानकयोः
सानकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
सानकः
सानकौ
सानकाः
సంబోధన
सानक
सानकौ
सानकाः
ద్వితీయా
सानकम्
सानकौ
सानकान्
తృతీయా
सानकेन
सानकाभ्याम्
सानकैः
చతుర్థీ
सानकाय
सानकाभ्याम्
सानकेभ्यः
పంచమీ
सानकात् / सानकाद्
सानकाभ्याम्
सानकेभ्यः
షష్ఠీ
सानकस्य
सानकयोः
सानकानाम्
సప్తమీ
सानके
सानकयोः
सानकेषु
ఇతరులు