Declension of वैयाकरणी
(Feminine)
Singular
Dual
Plural
Nominative
वैयाकरणी
वैयाकरण्यौ
वैयाकरण्यः
Vocative
वैयाकरणि
वैयाकरण्यौ
वैयाकरण्यः
Accusative
वैयाकरणीम्
वैयाकरण्यौ
वैयाकरणीः
Instrumental
वैयाकरण्या
वैयाकरणीभ्याम्
वैयाकरणीभिः
Dative
वैयाकरण्यै
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
Ablative
वैयाकरण्याः
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
Genitive
वैयाकरण्याः
वैयाकरण्योः
वैयाकरणीनाम्
Locative
वैयाकरण्याम्
वैयाकरण्योः
वैयाकरणीषु
Sing.
Dual
Plu.
Nomin.
वैयाकरणी
वैयाकरण्यौ
वैयाकरण्यः
Vocative
वैयाकरणि
वैयाकरण्यौ
वैयाकरण्यः
Accus.
वैयाकरणीम्
वैयाकरण्यौ
वैयाकरणीः
Instrum.
वैयाकरण्या
वैयाकरणीभ्याम्
वैयाकरणीभिः
Dative
वैयाकरण्यै
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
Ablative
वैयाकरण्याः
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
Genitive
वैयाकरण्याः
वैयाकरण्योः
वैयाकरणीनाम्
Locative
वैयाकरण्याम्
वैयाकरण्योः
वैयाकरणीषु
Others