Declension of वैयाकरण

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
Vocative
वैयाकरण
वैयाकरणौ
वैयाकरणाः
Accusative
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
Instrumental
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
Dative
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
Ablative
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
Genitive
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
Locative
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
 
Sing.
Dual
Plu.
Nomin.
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
Vocative
वैयाकरण
वैयाकरणौ
वैयाकरणाः
Accus.
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
Instrum.
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
Dative
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
Ablative
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
Genitive
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
Locative
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु


Others