Declension of वैमी
(Feminine)
Singular
Dual
Plural
Nominative
वैमी
वैम्यौ
वैम्यः
Vocative
वैमि
वैम्यौ
वैम्यः
Accusative
वैमीम्
वैम्यौ
वैमीः
Instrumental
वैम्या
वैमीभ्याम्
वैमीभिः
Dative
वैम्यै
वैमीभ्याम्
वैमीभ्यः
Ablative
वैम्याः
वैमीभ्याम्
वैमीभ्यः
Genitive
वैम्याः
वैम्योः
वैमीनाम्
Locative
वैम्याम्
वैम्योः
वैमीषु
Sing.
Dual
Plu.
Nomin.
वैमी
वैम्यौ
वैम्यः
Vocative
वैमि
वैम्यौ
वैम्यः
Accus.
वैमीम्
वैम्यौ
वैमीः
Instrum.
वैम्या
वैमीभ्याम्
वैमीभिः
Dative
वैम्यै
वैमीभ्याम्
वैमीभ्यः
Ablative
वैम्याः
वैमीभ्याम्
वैमीभ्यः
Genitive
वैम्याः
वैम्योः
वैमीनाम्
Locative
वैम्याम्
वैम्योः
वैमीषु
Others