Declension of वैम
(Masculine)
Singular
Dual
Plural
Nominative
वैमः
वैमौ
वैमाः
Vocative
वैम
वैमौ
वैमाः
Accusative
वैमम्
वैमौ
वैमान्
Instrumental
वैमेन
वैमाभ्याम्
वैमैः
Dative
वैमाय
वैमाभ्याम्
वैमेभ्यः
Ablative
वैमात् / वैमाद्
वैमाभ्याम्
वैमेभ्यः
Genitive
वैमस्य
वैमयोः
वैमानाम्
Locative
वैमे
वैमयोः
वैमेषु
Sing.
Dual
Plu.
Nomin.
वैमः
वैमौ
वैमाः
Vocative
वैम
वैमौ
वैमाः
Accus.
वैमम्
वैमौ
वैमान्
Instrum.
वैमेन
वैमाभ्याम्
वैमैः
Dative
वैमाय
वैमाभ्याम्
वैमेभ्यः
Ablative
वैमात् / वैमाद्
वैमाभ्याम्
वैमेभ्यः
Genitive
वैमस्य
वैमयोः
वैमानाम्
Locative
वैमे
वैमयोः
वैमेषु
Others