Declension of वैनदी
(Feminine)
Singular
Dual
Plural
Nominative
वैनदी
वैनद्यौ
वैनद्यः
Vocative
वैनदि
वैनद्यौ
वैनद्यः
Accusative
वैनदीम्
वैनद्यौ
वैनदीः
Instrumental
वैनद्या
वैनदीभ्याम्
वैनदीभिः
Dative
वैनद्यै
वैनदीभ्याम्
वैनदीभ्यः
Ablative
वैनद्याः
वैनदीभ्याम्
वैनदीभ्यः
Genitive
वैनद्याः
वैनद्योः
वैनदीनाम्
Locative
वैनद्याम्
वैनद्योः
वैनदीषु
Sing.
Dual
Plu.
Nomin.
वैनदी
वैनद्यौ
वैनद्यः
Vocative
वैनदि
वैनद्यौ
वैनद्यः
Accus.
वैनदीम्
वैनद्यौ
वैनदीः
Instrum.
वैनद्या
वैनदीभ्याम्
वैनदीभिः
Dative
वैनद्यै
वैनदीभ्याम्
वैनदीभ्यः
Ablative
वैनद्याः
वैनदीभ्याम्
वैनदीभ्यः
Genitive
वैनद्याः
वैनद्योः
वैनदीनाम्
Locative
वैनद्याम्
वैनद्योः
वैनदीषु
Others