Declension of वैनद
(Masculine)
Singular
Dual
Plural
Nominative
वैनदः
वैनदौ
वैनदाः
Vocative
वैनद
वैनदौ
वैनदाः
Accusative
वैनदम्
वैनदौ
वैनदान्
Instrumental
वैनदेन
वैनदाभ्याम्
वैनदैः
Dative
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
Ablative
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
Genitive
वैनदस्य
वैनदयोः
वैनदानाम्
Locative
वैनदे
वैनदयोः
वैनदेषु
Sing.
Dual
Plu.
Nomin.
वैनदः
वैनदौ
वैनदाः
Vocative
वैनद
वैनदौ
वैनदाः
Accus.
वैनदम्
वैनदौ
वैनदान्
Instrum.
वैनदेन
वैनदाभ्याम्
वैनदैः
Dative
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
Ablative
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
Genitive
वैनदस्य
वैनदयोः
वैनदानाम्
Locative
वैनदे
वैनदयोः
वैनदेषु
Others