Declension of वैद्या

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
वैद्या
वैद्ये
वैद्याः
Vocative
वैद्ये
वैद्ये
वैद्याः
Accusative
वैद्याम्
वैद्ये
वैद्याः
Instrumental
वैद्यया
वैद्याभ्याम्
वैद्याभिः
Dative
वैद्यायै
वैद्याभ्याम्
वैद्याभ्यः
Ablative
वैद्यायाः
वैद्याभ्याम्
वैद्याभ्यः
Genitive
वैद्यायाः
वैद्ययोः
वैद्यानाम्
Locative
वैद्यायाम्
वैद्ययोः
वैद्यासु
 
Sing.
Dual
Plu.
Nomin.
वैद्या
वैद्ये
वैद्याः
Vocative
वैद्ये
वैद्ये
वैद्याः
Accus.
वैद्याम्
वैद्ये
वैद्याः
Instrum.
वैद्यया
वैद्याभ्याम्
वैद्याभिः
Dative
वैद्यायै
वैद्याभ्याम्
वैद्याभ्यः
Ablative
वैद्यायाः
वैद्याभ्याम्
वैद्याभ्यः
Genitive
वैद्यायाः
वैद्ययोः
वैद्यानाम्
Locative
वैद्यायाम्
वैद्ययोः
वैद्यासु


Others