Declension of वैद्य
(Masculine)
Singular
Dual
Plural
Nominative
वैद्यः
वैद्यौ
वैद्याः
Vocative
वैद्य
वैद्यौ
वैद्याः
Accusative
वैद्यम्
वैद्यौ
वैद्यान्
Instrumental
वैद्येन
वैद्याभ्याम्
वैद्यैः
Dative
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
Ablative
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
Genitive
वैद्यस्य
वैद्ययोः
वैद्यानाम्
Locative
वैद्ये
वैद्ययोः
वैद्येषु
Sing.
Dual
Plu.
Nomin.
वैद्यः
वैद्यौ
वैद्याः
Vocative
वैद्य
वैद्यौ
वैद्याः
Accus.
वैद्यम्
वैद्यौ
वैद्यान्
Instrum.
वैद्येन
वैद्याभ्याम्
वैद्यैः
Dative
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
Ablative
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
Genitive
वैद्यस्य
वैद्ययोः
वैद्यानाम्
Locative
वैद्ये
वैद्ययोः
वैद्येषु
Others