वैदेही શબ્દ રૂપ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैदेही
वैदेह्यौ
वैदेह्यः
સંબોધન
वैदेहि
वैदेह्यौ
वैदेह्यः
દ્વિતીયા
वैदेहीम्
वैदेह्यौ
वैदेहीः
તૃતીયા
वैदेह्या
वैदेहीभ्याम्
वैदेहीभिः
ચતુર્થી
वैदेह्यै
वैदेहीभ्याम्
वैदेहीभ्यः
પંચમી
वैदेह्याः
वैदेहीभ्याम्
वैदेहीभ्यः
ષષ્ઠી
वैदेह्याः
वैदेह्योः
वैदेहीनाम्
સપ્તમી
वैदेह्याम्
वैदेह्योः
वैदेहीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैदेही
वैदेह्यौ
वैदेह्यः
સંબોધન
वैदेहि
वैदेह्यौ
वैदेह्यः
દ્વિતીયા
वैदेहीम्
वैदेह्यौ
वैदेहीः
તૃતીયા
वैदेह्या
वैदेहीभ्याम्
वैदेहीभिः
ચતુર્થી
वैदेह्यै
वैदेहीभ्याम्
वैदेहीभ्यः
પંચમી
वैदेह्याः
वैदेहीभ्याम्
वैदेहीभ्यः
ષષ્ઠી
वैदेह्याः
वैदेह्योः
वैदेहीनाम्
સપ્તમી
वैदेह्याम्
वैदेह्योः
वैदेहीषु


અન્ય